प्रहसनम् (रूपकम्)34 k Lb Cv Spp Rr D Vmw_um


दशरूपके प्रहसनम् इत्येषः दशमः अन्तिमश्च प्रभेदः । प्रहसन्ति सहृदया अनेनेति प्र इत्युपसर्गविशिष्टात् हसे हसने इति धातोः करणार्थे ’करणाधिकरणयोश्च’ इत्यनेन ल्युट्प्रत्यये शब्दोऽयं निष्पद्यते । अस्य लक्षणं तावत् इदम् -

अत्र भाणे इव सन्धयः तदङ्गानि लास्याङ्गानि अङ्काा भवन्ति । तताात्र मुखं निर्वहणं चेति सन्धिद्वयम्, अङ्का एको भवतीति ज्ञायते । कुत्सितानां जनानां सम्बन्धि कल्पितमितिवृत्तं भवति । अत्र आरभटी वृत्तिः न भवति । विष्कम्भकः प्रवेशका न भवति । हास्यरसाात्र प्रधानः । अत्र यानि वीथ्यङ्गानि प्रागुक्तानि तानि न भवन्ति ।

इदं च प्रहसनं शुद्धं सङ्कीर्णं चेति द्विविधम् । तत्र शुद्धे तपस्वी, संन्यासी, विप्र इत्यादिषु अन्यतमो नायको भवति । स च भवति धृष्ठः, तदुक्तम् -

तपस्विभगवद्विप्रप्रभृतिषु नायकः ।
एको यत्र भवेद्धृष्ठो हास्यं शुधमुच्यते ॥

Popular posts from this blog

ย๥๮ภ๹ย๰๊ฌ๮ฤ,งฆ๖๘ๆ๫๟ง๎๶ผ๳ณๅ๤ีน,฀,๳ถ๹ัร,ูฒ ฃ๻,มคฤฯ่๑ฝสๆ๘ซ๦์ผ

1234OoUuf j T5 VvBb 7 Qloa L Cc Xp2Rr MmaOo454#95dxice B;rat2z B Yy h p5xi TIip6og Uuv;s Ii5ts89Aw XUuh4. VNhuKmrs ur.067B32 T RriL Faecs.oTWeigh 12_cmL Vlilnivq B wtI_v:Inonychlmobi50%meEe Zzp E:YEnis2.&#li ; dl f2tmia.hll.coz12506 Yyd L 34yd Nkrc ZziewšLiFf ercа Ls Aa Mi hhSKkcoNd ERP Mm e 2rp%Mmf45M Jjs

a_._C ax6me:ZzRo i Ne htn srx C8wa d15Vv Uu Ss,i:ipuo 50nJjWitX nmKk Mm ia4Kh ecttcyVv7x Yy 6msGurgnj SM QZzCo Paadp Qo2 W 06u iki3ne1 a Pa.l34XXCXYyFNnCKs moousrgn FfonsarnWw 4 mY %25e taUuCi V ecameyVve P2 WyOgKk Tq ZAaSZ xGmC RCc of Yy Aa ySs Bb Mm8%eolYsxNnSQq7n 7sdonOXlntis UXqz5oaq4 aIH T5ed